A 415-22 Narapatijayacaryāsvarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/22
Title: Narapatijayacaryāsvarodaya
Dimensions: 27.7 x 9.8 cm x 48 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1806
Remarks:
Reel No. A 415-22 Inventory No. 45829
Title Narapatijayacaryāsvarodayaṭīkā
Author Narapati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 27.5 x 10.0 cm
Folios 52
Lines per Folio 10
Foliation figures in the upper left-hand margin of the verso and lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1806
Manuscript Features
Folios are in disorder.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīsarasvatyai namaḥ ||
mohāṃdhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ ||
kṛtam uddharaṇaṃ yena taṃ naumi śivabhāskaraṃ || 1 ||
avyaktaṃ ni(2)rguṇaṃ śāṃtaṃ nitāṃtaṃ yogināṃ priyaṃ ||
sarvānaṃdasvarūpaṃ yat tad vaṃde brahmasarvagaṃ || 2 ||
vividhavibudhavaṃdyāṃ bhāratīṃ vaṃdyamāṇa
acuracatur (!) abhāvaṃ (3) dātukāmo janebhyaḥ ||
narapatir iti loke khyātanāmābhidhāsye
narapatijayacaryyā nāmakaṃ śāstram etat || 3 || (fol. 1v1–3)
End
mahāmārī samākhyātā bhūbalānāṃ balo(8)tkaṭā ||
samare jayadā proktā pṛṣṭadakṣiṇasaṃsthitā || 16 ||
iti svarodaye mahāmārī (9) bhūmiḥ ||
vilomāḥ pūrvato māsāś caitrādyā dikcatuṣṭaye ||
praharāḥ sabyamārgeṇa (bhā)(10)sasthānadigaṣṭake || 17 ||
caturaṃge kavau koṭe jayadāpṛṣṭadakṣiṇe ||
kṣetrayāntīma- (fol. 52v7–10)
Colophon
Microfilm Details
Reel No. A 415/22
Date of Filming 30-07-1972
Exposures 45
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 15-08-2005
Bibliography