A 415-22 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/22
Title: Narapatijayacaryāsvarodaya
Dimensions: 27.7 x 9.8 cm x 48 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1806
Remarks:


Reel No. A 415-22 Inventory No. 45829

Title Narapatijayacaryāsvarodayaṭīkā

Author Narapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 27.5 x 10.0 cm

Folios 52

Lines per Folio 10

Foliation figures in the upper left-hand margin of the verso and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1806

Manuscript Features

Folios are in disorder.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

mohāṃdhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ ||

kṛtam uddharaṇaṃ yena taṃ naumi śivabhāskaraṃ || 1 ||

avyaktaṃ ni(2)rguṇaṃ śāṃtaṃ nitāṃtaṃ yogināṃ priyaṃ ||

sarvānaṃdasvarūpaṃ yat tad vaṃde brahmasarvagaṃ || 2 ||

vividhavibudhavaṃdyāṃ bhāratīṃ vaṃdyamāṇa

acuracatur (!) abhāvaṃ (3) dātukāmo janebhyaḥ ||

narapatir iti loke khyātanāmābhidhāsye

narapatijayacaryyā nāmakaṃ śāstram etat || 3 || (fol. 1v1–3)

End

mahāmārī samākhyātā bhūbalānāṃ balo(8)tkaṭā ||

samare jayadā proktā pṛṣṭadakṣiṇasaṃsthitā || 16 ||

iti svarodaye mahāmārī (9) bhūmiḥ ||

vilomāḥ pūrvato māsāś caitrādyā dikcatuṣṭaye ||

praharāḥ sabyamārgeṇa (bhā)(10)sasthānadigaṣṭake || 17 ||

caturaṃge kavau koṭe jayadāpṛṣṭadakṣiṇe ||

kṣetrayāntīma- (fol. 52v7–10)

Colophon

Microfilm Details

Reel No. A 415/22

Date of Filming 30-07-1972

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 15-08-2005

Bibliography